विवाहसंस्कारः

Keywords : विवाहसंस्कारः, कुलदीपसिहः, अविप्लुतो ब्रह्मचर्य लक्षण्यां स्त्रीयमुद्हेत्। , विवाहः गृहस्थजीवनस्य सन्तानपरम्परायाश्च वीजरूपक:


Abstract

विवाहः गृहस्थजीवनस्य सन्तानपरम्परायाश्च वीजरूपक: । कन्याया: वरायदानं विवाहः इत्युच्यते । स तु विवाहः स्त्रीणां सर्वश्रेष्ठ: संस्कार: । पुरुषाणां कृते तु कन्यास्वीकार: उदवाह रिति कथ्यते । यद्यपि पुरुषाणां कृते सर्वश्रेष्ठः न भवति तथापि तेषां संस्कारकर्मसु अन्तर्भवति । स च विवाह याज्ञवल्क्यादिस्मृतौ अष्टधा प्रदर्शित: । अस्माकमत्र आलोच्यास्यायं विषय: विवाहरिति।
ब्राह्मचर्याश्रममनन्तरमेव द्विज: वेदः, व्रतानि उभयं वा समाप्य गुरवे यथाशक्तिमभिलषितं वस्तुं दत्वा तदनुज्ञया स्नायात्। स्नानमन्तरमेव विवाह: निर्दिष्टरिति । यथा योगीश्वरेणाह -

Download



Comments
No have any comment !
Leave a Comment